B 325-36 Gaṇitakaumudī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 325/36
Title: Gaṇitakaumudī
Dimensions: 24.1 x 13 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1689
Remarks:
Reel No. B 325-36 Inventory No. 22239
Title Gaṇitakaumudī
Author Nārāyaṇa Paṃḍita
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete, damaged
Size 24.0 x 12.5 cm
Folios 65
Lines per Folio 13
Foliation (1-11, discontinued) figures in upper left-hand and lower right-hand margin of the verso,
Date of Copying ŚS 1778
Place of Deposit NAK
Accession No. 4/1689
Manuscript Features
text begins from 3r,
Excerpts
Beginning
–/// śadvivadhovargaḥ sthāpyāṃtya kṛtiṃ dviṃ sodhana yutito vā ||
rāśer mūlasya ghanos tadvargo ghanasamo bhavati || 23 ||
udāharaṇa(2)m ||
ekārādikānāṃ ca pṛthaṅ navānām
aṣṭādaśānām api ṣaṭkṛteś ca ||
ghanaṃ triṣaṣtyeka yuta triśatyā
vadāśu saptādhika paṃcaśatyāḥ || 4 || (3)|| || nyāsaḥ 1| 2 | 3 | 4 | 5 | 6 | 7 | 8 |9 |18 |36 | 361| 507 jātā ghanāḥ(fol. 3r1–3)
End
sthyeyās tāvad iyaṃ sadoditavatī śrīkaumudī kaumudī
pūraḥ svaccha yaśaḥ pra(6)vāhasubhagā nārāyaṇendo stuta || ||
nārāyaṇānanasudhākaramaṃḍalotthāṃ
cātūryasūktiracanāmṛtavinduvṛndām ||
prītyaiva sajja(7)nacakoragaṇāḥ pivaṃtu
śrīkaumudīṃ muditahṛt kamudaḥ sadaitām ||
gajanagaravi 1778 mitaśāke
durmukha varṣe ca bāhule māsi |
(8)dhātriti | thau (!) kṛṣṇadale
gurau samāptiṃ gataṃ gaṇitam || || (fol. last r5–8)
Colophon
|| iti śrīsakalakalānidhinṛsiṃhanaṃdana gaṇitavidyāca(9)turānana nārāyaṇapaṃḍitaviracitāyāṃ gaṇitapādyāṃ kaumudyākhyāyāṃ bhadragaṇitaṃnāma caturdaśo vyavahāraḥ || || samāpteyaṃ ga(10)ṇitakaumudī || || (fol. last r8–10)
Microfilm Details
Reel No. B 325/36
Date of Filming 20-07-1972
Exposures 68
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed fol. 41,
Catalogued by JU/MS
Date 10-08-2005
Bibliography