B 325-36 Gaṇitakaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/36
Title: Gaṇitakaumudī
Dimensions: 24.1 x 13 cm x 65 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 4/1689
Remarks:


Reel No. B 325-36 Inventory No. 22239

Title Gaṇitakaumudī

Author Nārāyaṇa Paṃḍita

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 24.0 x 12.5 cm

Folios 65

Lines per Folio 13

Foliation (1-11, discontinued) figures in upper left-hand and lower right-hand margin of the verso,

Date of Copying ŚS 1778

Place of Deposit NAK

Accession No. 4/1689

Manuscript Features

text begins from 3r,

Excerpts

Beginning

–/// śadvivadhovargaḥ sthāpyāṃtya kṛtiṃ dviṃ sodhana yutito vā ||

rāśer mūlasya ghanos tadvargo ghanasamo bhavati || 23 ||

udāharaṇa(2)m || 

ekārādikānāṃ ca pṛthaṅ navānām

aṣṭādaśānām api ṣaṭkṛteś ca ||

ghanaṃ triṣaṣtyeka yuta triśatyā

vadāśu saptādhika paṃcaśatyāḥ || 4 || (3)|| || nyāsaḥ  1| 2 | 3 | 4 | 5 | 6 | 7 | 8 |9 |18 |36 | 361| 507 jātā ghanāḥ(fol. 3r1–3)

End

sthyeyās tāvad iyaṃ sadoditavatī śrīkaumudī kaumudī

pūraḥ svaccha yaśaḥ pra(6)vāhasubhagā nārāyaṇendo stuta || || 

nārāyaṇānanasudhākaramaṃḍalotthāṃ

cātūryasūktiracanāmṛtavinduvṛndām || 

prītyaiva sajja(7)nacakoragaṇāḥ pivaṃtu

śrīkaumudīṃ muditahṛt kamudaḥ sadaitām || 

gajanagaravi 1778 mitaśāke

durmukha varṣe ca bāhule māsi | 

(8)dhātriti | thau (!) kṛṣṇadale

gurau samāptiṃ gataṃ gaṇitam || || (fol. last r5–8)

Colophon

|| iti śrīsakalakalānidhinṛsiṃhanaṃdana gaṇitavidyāca(9)turānana nārāyaṇapaṃḍitaviracitāyāṃ gaṇitapādyāṃ kaumudyākhyāyāṃ bhadragaṇitaṃnāma caturdaśo vyavahāraḥ || || samāpteyaṃ ga(10)ṇitakaumudī || || (fol. last r8–10)

Microfilm Details

Reel No. B 325/36

Date of Filming 20-07-1972

Exposures 68

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed fol. 41,

Catalogued by JU/MS

Date 10-08-2005

Bibliography